The Sanskrit Reader Companion

Show Summary of Solutions

Input: śikṣā ca prātiśākhyaṃ ca virudhyete parasparam śikṣaiva durbalety āhuḥ siṃhasyaiva mṛgī yathā

Sentence: शिक्षा च प्रातिशाख्यम् च विरुध्येते परस्परम् शिक्षैव दुर्बलेत्याहुः सिंहस्यैव मृगी यथा
शिक्षा प्रातिशाख्यम् विरुध्येते परस्परम् शिक्षा एव दुर्बला इति आहुः सिंहस्य एव मृगी यथा



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria